वांछित मन्त्र चुनें

नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद॑म् । भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥

अंग्रेज़ी लिप्यंतरण

nṛcakṣasaṁ tvā vayam indrapītaṁ svarvidam | bhakṣīmahi prajām iṣam ||

पद पाठ

नृ॒ऽचक्ष॑सम् । त्वा॒ । व॒यम् । इन्द्र॑ऽपीतम् । स्वः॒ऽविद॑म् । भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥ ९.८.९

ऋग्वेद » मण्डल:9» सूक्त:8» मन्त्र:9 | अष्टक:6» अध्याय:7» वर्ग:31» मन्त्र:4 | मण्डल:9» अनुवाक:1» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (इन्द्रपीतम्) विद्वानों के द्वारा गृहीत किये गये (नृचक्षसम्) “नॄन् चष्टे पश्यति यः स नृचक्षास्तम् “सर्वद्रष्टा (स्वर्विदम्) सर्वज्ञ (त्वाम्) आपकी कृपा से (प्रजाम् इषम्) संसार के ऐश्वर्य को (भक्षीमहि) भोगें ॥९॥
भावार्थभाषाः - जो लोग विद्वानों के सदुपदेश से सर्वज्ञत्वादि गुणयुक्त परमात्मा की उपासना करते हैं, वे संसार के आनन्द को भोगते हैं ॥९॥ यह आठवाँ सूक्त और इकतीसवाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (इन्द्रपीतम्) विदुषामभ्यस्तम् (नृचक्षसम्) सर्वजनानां द्रष्टारम् (स्वर्विदम्) सर्वज्ञम् (त्वाम्) भवन्तं संसेव्य (प्रजाम् इषम्) सर्वविधसन्तानधनाद्यैश्वर्यं (भक्षीमहि) भजेमहि ॥९॥ इत्यष्टमं सूक्तमेकत्रिंशत्तमो वर्गश्च समाप्तः ॥